Original

तथा वसूनां रुद्राणामादित्यानां च सर्वशः ।साध्यानां मरुतां चैव ये चान्ये देवतागणाः ।स्वं स्वं प्रहरणं तेषां परस्परमुपाद्रवत् ॥ २९ ॥

Segmented

तथा वसूनाम् रुद्राणाम् आदित्यानाम् च सर्वशः साध्यानाम् मरुताम् च एव ये च अन्ये देवता-गणाः स्वम् स्वम् प्रहरणम् तेषाम् परस्परम् उपाद्रवत्

Analysis

Word Lemma Parse
तथा तथा pos=i
वसूनाम् वसु pos=n,g=m,c=6,n=p
रुद्राणाम् रुद्र pos=n,g=m,c=6,n=p
आदित्यानाम् आदित्य pos=n,g=m,c=6,n=p
pos=i
सर्वशः सर्वशस् pos=i
साध्यानाम् साध्य pos=n,g=m,c=6,n=p
मरुताम् मरुत् pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
देवता देवता pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
स्वम् स्व pos=a,g=n,c=1,n=s
स्वम् स्व pos=a,g=n,c=1,n=s
प्रहरणम् प्रहरण pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
परस्परम् परस्पर pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan