Original

ततः पर्वतकूटाग्रादुत्पपात मनोजवः ।प्रावर्तन्ताथ देवानामुत्पाता भयवेदिनः ॥ २७ ॥

Segmented

ततः पर्वत-कूट-अग्रात् उत्पपात मनोजवः प्रावर्तन्त अथ देवानाम् उत्पाता भय-वेदिनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पर्वत पर्वत pos=n,comp=y
कूट कूट pos=n,comp=y
अग्रात् अग्र pos=n,g=n,c=5,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
मनोजवः मनोजव pos=a,g=m,c=1,n=s
प्रावर्तन्त प्रवृत् pos=v,p=3,n=p,l=lan
अथ अथ pos=i
देवानाम् देव pos=n,g=m,c=6,n=p
उत्पाता उत्पात pos=n,g=m,c=1,n=p
भय भय pos=n,comp=y
वेदिनः वेदिन् pos=a,g=m,c=1,n=p