Original

ततस्तस्य गिरेः शृङ्गमास्थाय स खगोत्तमः ।भक्षयामास गरुडस्तावुभौ गजकच्छपौ ॥ २६ ॥

Segmented

ततस् तस्य गिरेः शृङ्गम् आस्थाय स खग-उत्तमः भक्षयामास गरुडः तौ उभौ गज-कच्छपौ

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
शृङ्गम् शृङ्ग pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
तद् pos=n,g=m,c=1,n=s
खग खग pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
भक्षयामास भक्षय् pos=v,p=3,n=s,l=lit
गरुडः गरुड pos=n,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d
गज गज pos=n,comp=y
कच्छपौ कच्छप pos=n,g=m,c=2,n=d