Original

ते हेमविकचा भूयो युक्ताः पर्वतधातुभिः ।व्यराजञ्शाखिनस्तत्र सूर्यांशुप्रतिरञ्जिताः ॥ २५ ॥

Segmented

ते हेम-विकचाः भूयो युक्ताः पर्वत-धातुभिः व्यराजन् शाखिन् तत्र सूर्य-अंशु-प्रतिरञ्जिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
हेम हेमन् pos=n,comp=y
विकचाः विकच pos=a,g=m,c=1,n=p
भूयो भूयस् pos=i
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
पर्वत पर्वत pos=n,comp=y
धातुभिः धातु pos=n,g=m,c=3,n=p
व्यराजन् विराज् pos=v,p=3,n=p,l=lan
शाखिन् शाखिन् pos=n,g=m,c=1,n=p
तत्र तत्र pos=i
सूर्य सूर्य pos=n,comp=y
अंशु अंशु pos=n,comp=y
प्रतिरञ्जिताः प्रतिरञ्जय् pos=va,g=m,c=1,n=p,f=part