Original

शाखिनो बहवश्चापि शाखयाभिहतास्तया ।काञ्चनैः कुसुमैर्भान्ति विद्युत्वन्त इवाम्बुदाः ॥ २४ ॥

Segmented

शाखिनो बहवः च अपि शाखया अभिहताः तया काञ्चनैः कुसुमैः भान्ति विद्युत्वन्त इव अम्बुदाः

Analysis

Word Lemma Parse
शाखिनो शाखिन् pos=n,g=m,c=1,n=p
बहवः बहु pos=a,g=m,c=1,n=p
pos=i
अपि अपि pos=i
शाखया शाखा pos=n,g=f,c=3,n=s
अभिहताः अभिहन् pos=va,g=m,c=1,n=p,f=part
तया तद् pos=n,g=f,c=3,n=s
काञ्चनैः काञ्चन pos=a,g=n,c=3,n=p
कुसुमैः कुसुम pos=n,g=n,c=3,n=p
भान्ति भा pos=v,p=3,n=p,l=lat
विद्युत्वन्त विद्युत्वत् pos=a,g=m,c=1,n=p
इव इव pos=i
अम्बुदाः अम्बुद pos=n,g=m,c=1,n=p