Original

शृङ्गाणि च व्यशीर्यन्त गिरेस्तस्य समन्ततः ।मणिकाञ्चनचित्राणि शोभयन्ति महागिरिम् ॥ २३ ॥

Segmented

शृङ्गाणि च व्यशीर्यन्त गिरेः तस्य समन्ततः मणि-काञ्चन-चित्राणि शोभयन्ति महा-गिरिम्

Analysis

Word Lemma Parse
शृङ्गाणि शृङ्ग pos=n,g=n,c=1,n=p
pos=i
व्यशीर्यन्त विशृ pos=v,p=3,n=p,l=lan
गिरेः गिरि pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
समन्ततः समन्ततः pos=i
मणि मणि pos=n,comp=y
काञ्चन काञ्चन pos=n,comp=y
चित्राणि चित्र pos=a,g=n,c=1,n=p
शोभयन्ति शोभय् pos=v,p=3,n=p,l=lat
महा महत् pos=a,comp=y
गिरिम् गिरि pos=n,g=m,c=2,n=s