Original

पक्षानिलहतश्चास्य प्राकम्पत स शैलराट् ।मुमोच पुष्पवर्षं च समागलितपादपः ॥ २२ ॥

Segmented

पक्ष-अनिल-हतः च अस्य प्राकम्पत स शैलराट् मुमोच पुष्प-वर्षम् च समागल्-पादपः

Analysis

Word Lemma Parse
पक्ष पक्ष pos=n,comp=y
अनिल अनिल pos=n,comp=y
हतः हन् pos=va,g=m,c=1,n=s,f=part
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
प्राकम्पत प्रकम्प् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
शैलराट् शैलराज् pos=n,g=m,c=1,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
पुष्प पुष्प pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=2,n=s
pos=i
समागल् समागल् pos=va,comp=y,f=part
पादपः पादप pos=n,g=m,c=1,n=s