Original

स तं गत्वा क्षणेनैव पर्वतं वचनात्पितुः ।अमुञ्चन्महतीं शाखां सस्वनां तत्र खेचरः ॥ २१ ॥

Segmented

स तम् गत्वा क्षणेन एव पर्वतम् वचनात् पितुः अमुञ्चन् महतीम् शाखाम् स स्वनाम् तत्र खेचरः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
गत्वा गम् pos=vi
क्षणेन क्षण pos=n,g=m,c=3,n=s
एव एव pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
वचनात् वचन pos=n,g=n,c=5,n=s
पितुः पितृ pos=n,g=m,c=6,n=s
अमुञ्चन् मुच् pos=v,p=3,n=s,l=lan
महतीम् महत् pos=a,g=f,c=2,n=s
शाखाम् शाखा pos=n,g=f,c=2,n=s
pos=i
स्वनाम् स्वन pos=n,g=f,c=2,n=s
तत्र तत्र pos=i
खेचरः खेचर pos=n,g=m,c=1,n=s