Original

ततः स शतसाहस्रं योजनान्तरमागतः ।कालेन नातिमहता गरुडः पततां वरः ॥ २० ॥

Segmented

ततः स शत-साहस्रम् योजन-अन्तरम् आगतः कालेन न अतिमहत् गरुडः पतताम् वरः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
शत शत pos=n,comp=y
साहस्रम् साहस्र pos=a,g=n,c=2,n=s
योजन योजन pos=n,comp=y
अन्तरम् अन्तर pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part
कालेन काल pos=n,g=m,c=3,n=s
pos=i
अतिमहत् अतिमहत् pos=a,g=m,c=3,n=s
गरुडः गरुड pos=n,g=m,c=1,n=s
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
वरः वर pos=a,g=m,c=1,n=s