Original

तां भग्नां स महाशाखां स्मयन्समवलोकयन् ।अथात्र लम्बतोऽपश्यद्वालखिल्यानधोमुखान् ॥ २ ॥

Segmented

ताम् भग्नाम् स महा-शाखाम् स्मयन् समवलोकयन् अथ अत्र लम्बतो ऽपश्यद् वालखिल्यान् अधोमुखान्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
भग्नाम् भञ्ज् pos=va,g=f,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
शाखाम् शाखा pos=n,g=f,c=2,n=s
स्मयन् स्मि pos=va,g=m,c=1,n=s,f=part
समवलोकयन् समवलोकय् pos=va,g=m,c=1,n=s,f=part
अथ अथ pos=i
अत्र अत्र pos=i
लम्बतो लम्ब् pos=va,g=m,c=2,n=p,f=part
ऽपश्यद् पश् pos=v,p=3,n=s,l=lan
वालखिल्यान् वालखिल्य pos=n,g=m,c=2,n=p
अधोमुखान् अधोमुख pos=a,g=m,c=2,n=p