Original

न तां वध्रः परिणहेच्छतचर्मा महानणुः ।शाखिनो महतीं शाखां यां प्रगृह्य ययौ खगः ॥ १९ ॥

Segmented

न ताम् वध्रः परिणहेत् शत-चर्मा महान् अणुः शाखिनो महतीम् शाखाम् याम् प्रगृह्य ययौ खगः

Analysis

Word Lemma Parse
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
वध्रः वध्र pos=n,g=m,c=1,n=s
परिणहेत् परिणह् pos=v,p=3,n=s,l=vidhilin
शत शत pos=n,comp=y
चर्मा चर्मन् pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
अणुः अणु pos=a,g=m,c=1,n=s
शाखिनो शाखिन् pos=n,g=m,c=6,n=s
महतीम् महत् pos=a,g=f,c=2,n=s
शाखाम् शाखा pos=n,g=f,c=2,n=s
याम् यद् pos=n,g=f,c=2,n=s
प्रगृह्य प्रग्रह् pos=vi
ययौ या pos=v,p=3,n=s,l=lit
खगः खग pos=n,g=m,c=1,n=s