Original

तं पर्वतमहाकुक्षिमाविश्य मनसा खगः ।जवेनाभ्यपतत्तार्क्ष्यः सशाखागजकच्छपः ॥ १८ ॥

Segmented

तम् पर्वत-महा-कुक्षिम् आविश्य मनसा खगः जवेन अभ्यपतत् तार्क्ष्यः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पर्वत पर्वत pos=n,comp=y
महा महत् pos=a,comp=y
कुक्षिम् कुक्षि pos=n,g=m,c=2,n=s
आविश्य आविश् pos=vi
मनसा मनस् pos=n,g=n,c=3,n=s
खगः खग pos=n,g=m,c=1,n=s
जवेन जव pos=n,g=m,c=3,n=s
अभ्यपतत् अभिपत् pos=v,p=3,n=s,l=lan
तार्क्ष्यः तार्क्ष्य pos=n,g=m,c=1,n=s