Original

ततो निष्पुरुषं शैलं हिमसंरुद्धकन्दरम् ।अगम्यं मनसाप्यन्यैस्तस्याचख्यौ स कश्यपः ॥ १७ ॥

Segmented

ततो निष्पुरुषम् शैलम् हिम-संरुद्ध-कन्दरम् अगम्यम् मनसा अपि अन्यैः तस्य आचख्यौ स कश्यपः

Analysis

Word Lemma Parse
ततो ततस् pos=i
निष्पुरुषम् निष्पुरुष pos=a,g=m,c=2,n=s
शैलम् शैल pos=n,g=m,c=2,n=s
हिम हिम pos=n,comp=y
संरुद्ध संरुध् pos=va,comp=y,f=part
कन्दरम् कन्दर pos=n,g=m,c=2,n=s
अगम्यम् अगम्य pos=a,g=m,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
अन्यैः अन्य pos=n,g=m,c=3,n=p
तस्य तद् pos=n,g=m,c=6,n=s
आचख्यौ आख्या pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
कश्यपः कश्यप pos=n,g=m,c=1,n=s