Original

भगवन्क्व विमुञ्चामि तरुशाखामिमामहम् ।वर्जितं ब्राह्मणैर्देशमाख्यातु भगवान्मम ॥ १६ ॥

Segmented

भगवन् क्व विमुञ्चामि तरु-शाखाम् इमाम् अहम् वर्जितम् ब्राह्मणैः देशम् आख्यातु भगवान् मम

Analysis

Word Lemma Parse
भगवन् भगवत् pos=a,g=m,c=8,n=s
क्व क्व pos=i
विमुञ्चामि विमुच् pos=v,p=1,n=s,l=lat
तरु तरु pos=n,comp=y
शाखाम् शाखा pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
वर्जितम् वर्जय् pos=va,g=m,c=2,n=s,f=part
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
देशम् देश pos=n,g=m,c=2,n=s
आख्यातु आख्या pos=v,p=3,n=s,l=lot
भगवान् भगवत् pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s