Original

ततस्तेष्वपयातेषु पितरं विनतात्मजः ।शाखाव्याक्षिप्तवदनः पर्यपृच्छत कश्यपम् ॥ १५ ॥

Segmented

ततस् तेषु अपयातेषु पितरम् विनता-आत्मजः शाखा-व्याक्षिप्-वदनः पर्यपृच्छत कश्यपम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तेषु तद् pos=n,g=m,c=7,n=p
अपयातेषु अपया pos=va,g=m,c=7,n=p,f=part
पितरम् पितृ pos=n,g=m,c=2,n=s
विनता विनता pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
शाखा शाखा pos=n,comp=y
व्याक्षिप् व्याक्षिप् pos=va,comp=y,f=part
वदनः वदन pos=n,g=m,c=1,n=s
पर्यपृच्छत परिप्रच्छ् pos=v,p=3,n=s,l=lan
कश्यपम् कश्यप pos=n,g=m,c=2,n=s