Original

एवमुक्ता भगवता मुनयस्ते समभ्ययुः ।मुक्त्वा शाखां गिरिं पुण्यं हिमवन्तं तपोर्थिनः ॥ १४ ॥

Segmented

एवम् उक्ता भगवता मुनयः ते समभ्ययुः मुक्त्वा शाखाम् गिरिम् पुण्यम् हिमवन्तम् तपः-अर्थिनः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=m,c=1,n=p,f=part
भगवता भगवत् pos=a,g=m,c=3,n=s
मुनयः मुनि pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
समभ्ययुः समभिया pos=v,p=3,n=p,l=lun
मुक्त्वा मुच् pos=vi
शाखाम् शाखा pos=n,g=f,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
पुण्यम् पुण्य pos=a,g=m,c=2,n=s
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
तपः तपस् pos=n,comp=y
अर्थिनः अर्थिन् pos=a,g=m,c=2,n=p