Original

प्रजाहितार्थमारम्भो गरुडस्य तपोधनाः ।चिकीर्षति महत्कर्म तदनुज्ञातुमर्हथ ॥ १३ ॥

Segmented

प्रजा-हित-अर्थम् आरम्भो गरुडस्य तपोधनाः चिकीर्षति महत् कर्म तद् अनुज्ञातुम् अर्हथ

Analysis

Word Lemma Parse
प्रजा प्रजा pos=n,comp=y
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आरम्भो आरम्भ pos=n,g=m,c=1,n=s
गरुडस्य गरुड pos=n,g=m,c=6,n=s
तपोधनाः तपोधन pos=a,g=m,c=8,n=p
चिकीर्षति चिकीर्ष् pos=v,p=3,n=s,l=lat
महत् महत् pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
अनुज्ञातुम् अनुज्ञा pos=vi
अर्हथ अर्ह् pos=v,p=2,n=p,l=lat