Original

प्रसादयामास स तान्कश्यपः पुत्रकारणात् ।वालखिल्यांस्तपःसिद्धानिदमुद्दिश्य कारणम् ॥ १२ ॥

Segmented

प्रसादयामास स तान् कश्यपः पुत्र-कारणात् वालखिल्यान् तपः-सिद्धान् इदम् उद्दिश्य कारणम्

Analysis

Word Lemma Parse
प्रसादयामास प्रसादय् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
कश्यपः कश्यप pos=n,g=m,c=1,n=s
पुत्र पुत्र pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s
वालखिल्यान् वालखिल्य pos=n,g=m,c=2,n=p
तपः तपस् pos=n,comp=y
सिद्धान् सिध् pos=va,g=m,c=2,n=p,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
उद्दिश्य उद्दिश् pos=vi
कारणम् कारण pos=n,g=n,c=2,n=s