Original

तमागतमभिप्रेक्ष्य भगवान्कश्यपस्तदा ।विदित्वा चास्य संकल्पमिदं वचनमब्रवीत् ॥ १० ॥

Segmented

तम् आगतम् अभिप्रेक्ष्य भगवान् कश्यपः तदा विदित्वा च अस्य संकल्पम् इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
भगवान् भगवत् pos=a,g=m,c=1,n=s
कश्यपः कश्यप pos=n,g=m,c=1,n=s
तदा तदा pos=i
विदित्वा विद् pos=vi
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
संकल्पम् संकल्प pos=n,g=m,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan