Original

सूत उवाच ।स्पृष्टमात्रा तु पद्भ्यां सा गरुडेन बलीयसा ।अभज्यत तरोः शाखा भग्नां चैनामधारयत् ॥ १ ॥

Segmented

सूत उवाच स्पृष्ट-मात्रा तु पद्भ्याम् सा गरुडेन बलीयसा अभज्यत तरोः शाखा भग्नाम् च एनाम् अधारयत्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्पृष्ट स्पृश् pos=va,comp=y,f=part
मात्रा मात्र pos=n,g=f,c=1,n=s
तु तु pos=i
पद्भ्याम् पद् pos=n,g=m,c=3,n=d
सा तद् pos=n,g=f,c=1,n=s
गरुडेन गरुड pos=n,g=m,c=3,n=s
बलीयसा बलीयस् pos=a,g=m,c=3,n=s
अभज्यत भञ्ज् pos=v,p=3,n=s,l=lan
तरोः तरु pos=n,g=m,c=6,n=s
शाखा शाखा pos=n,g=f,c=1,n=s
भग्नाम् भञ्ज् pos=va,g=f,c=2,n=s,f=part
pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
अधारयत् धारय् pos=v,p=3,n=s,l=lan