Original

तस्माद्भोक्तव्यमपरं भगवन्प्रदिशस्व मे ।यद्भुक्त्वामृतमाहर्तुं समर्थः स्यामहं प्रभो ॥ ९ ॥

Segmented

तस्माद् भोक्तव्यम् अपरम् भगवन् प्रदिशस्व मे यद् भुक्त्वा अमृतम् आहर्तुम् समर्थः स्याम् अहम् प्रभो

Analysis

Word Lemma Parse
तस्माद् तद् pos=n,g=n,c=5,n=s
भोक्तव्यम् भुज् pos=va,g=n,c=2,n=s,f=krtya
अपरम् अपर pos=n,g=n,c=2,n=s
भगवन् भगवत् pos=a,g=m,c=8,n=s
प्रदिशस्व प्रदिश् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
यद् यद् pos=n,g=n,c=2,n=s
भुक्त्वा भुज् pos=vi
अमृतम् अमृत pos=n,g=n,c=2,n=s
आहर्तुम् आहृ pos=vi
समर्थः समर्थ pos=a,g=m,c=1,n=s
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
प्रभो प्रभु pos=n,g=m,c=8,n=s