Original

ततोऽपश्यत्स पितरं पृष्टश्चाख्यातवान्पितुः ।अहं हि सर्पैः प्रहितः सोममाहर्तुमुद्यतः ।मातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै ॥ ७ ॥

Segmented

ततो ऽपश्यत् स पितरम् पृष्टः च आख्यातः पितुः अहम् हि सर्पैः प्रहितः सोमम् आहर्तुम् उद्यतः मातुः दास्य-विमोक्ष-अर्थम् आहरिष्ये तम् अद्य वै

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपश्यत् पश् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
pos=i
आख्यातः आख्या pos=va,g=m,c=1,n=s,f=part
पितुः पितृ pos=n,g=m,c=6,n=s
अहम् मद् pos=n,g=,c=1,n=s
हि हि pos=i
सर्पैः सर्प pos=n,g=m,c=3,n=p
प्रहितः प्रहि pos=va,g=m,c=1,n=s,f=part
सोमम् सोम pos=n,g=m,c=2,n=s
आहर्तुम् आहृ pos=vi
उद्यतः उद्यम् pos=va,g=m,c=1,n=s,f=part
मातुः मातृ pos=n,g=f,c=6,n=s
दास्य दास्य pos=n,comp=y
विमोक्ष विमोक्ष pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
आहरिष्ये आहृ pos=v,p=1,n=s,l=lrt
तम् तद् pos=n,g=m,c=2,n=s
अद्य अद्य pos=i
वै वै pos=i