Original

सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे स पक्षिराट् ।वितत्य पक्षावाकाशमुत्पपात मनोजवः ॥ ६ ॥

Segmented

सहभार्ये विनिष्क्रान्ते तस्मिन् विप्रे स पक्षिराट् वितत्य पक्षौ आकाशम् उत्पपात मनोजवः

Analysis

Word Lemma Parse
सहभार्ये सहभार्य pos=a,g=m,c=7,n=s
विनिष्क्रान्ते विनिष्क्रम् pos=va,g=m,c=7,n=s,f=part
तस्मिन् तद् pos=n,g=m,c=7,n=s
विप्रे विप्र pos=n,g=m,c=7,n=s
तद् pos=n,g=m,c=1,n=s
पक्षिराट् पक्षिराज् pos=n,g=m,c=1,n=s
वितत्य वितन् pos=vi
पक्षौ पक्ष pos=n,g=m,c=2,n=d
आकाशम् आकाश pos=n,g=n,c=2,n=s
उत्पपात उत्पत् pos=v,p=3,n=s,l=lit
मनोजवः मनोजव pos=a,g=m,c=1,n=s