Original

सूत उवाच ।ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा ।वर्धयित्वा च गरुडमिष्टं देशं जगाम ह ॥ ५ ॥

Segmented

सूत उवाच ततः स विप्रो निष्क्रान्तो निषादी-सहितः तदा वर्धयित्वा च गरुडम् इष्टम् देशम् जगाम ह

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
निष्क्रान्तो निष्क्रम् pos=va,g=m,c=1,n=s,f=part
निषादी निषादी pos=n,comp=y
सहितः सहित pos=a,g=m,c=1,n=s
तदा तदा pos=i
वर्धयित्वा वर्धय् pos=vi
pos=i
गरुडम् गरुड pos=n,g=m,c=2,n=s
इष्टम् इष् pos=va,g=m,c=2,n=s,f=part
देशम् देश pos=n,g=m,c=2,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i