Original

गरुड उवाच ।एतामपि निषादीं त्वं परिगृह्याशु निष्पत ।तूर्णं संभावयात्मानमजीर्णं मम तेजसा ॥ ४ ॥

Segmented

गरुड उवाच एताम् अपि निषादीम् त्वम् परिगृह्य आशु निष्पत तूर्णम् संभावय आत्मानम् अजीर्णम् मम तेजसा

Analysis

Word Lemma Parse
गरुड गरुड pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एताम् एतद् pos=n,g=f,c=2,n=s
अपि अपि pos=i
निषादीम् निषादी pos=n,g=f,c=2,n=s
त्वम् त्व pos=n,g=n,c=2,n=s
परिगृह्य परिग्रह् pos=vi
आशु आशु pos=a,g=n,c=2,n=s
निष्पत निष्पत् pos=v,p=2,n=s,l=lot
तूर्णम् तूर्ण pos=a,g=n,c=2,n=s
संभावय सम्भावय् pos=v,p=2,n=s,l=lot
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अजीर्णम् अजीर्ण pos=a,g=m,c=2,n=s
मम मद् pos=n,g=,c=6,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s