Original

ततो द्रुमं पतगसहस्रसेवितं महीधरप्रतिमवपुः प्रकम्पयन् ।खगोत्तमो द्रुतमभिपत्य वेगवान्बभञ्ज तामविरलपत्रसंवृताम् ॥ ३३ ॥

Segmented

ततो द्रुमम् पतग-सहस्र-सेवितम् महीधर-प्रतिम-वपुषम् प्रकम्पयन् खग-उत्तमः द्रुतम् अभिपत्य वेगवान् बभञ्ज ताम् अविरल-पत्त्र-संवृताम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
द्रुमम् द्रुम pos=n,g=m,c=2,n=s
पतग पतग pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
सेवितम् सेव् pos=va,g=m,c=2,n=s,f=part
महीधर महीधर pos=n,comp=y
प्रतिम प्रतिम pos=a,comp=y
वपुषम् वपुस् pos=n,g=m,c=2,n=s
प्रकम्पयन् प्रकम्पय् pos=va,g=m,c=1,n=s,f=part
खग खग pos=n,comp=y
उत्तमः उत्तम pos=a,g=m,c=1,n=s
द्रुतम् द्रु pos=va,g=n,c=2,n=s,f=part
अभिपत्य अभिपत् pos=vi
वेगवान् वेगवत् pos=a,g=m,c=1,n=s
बभञ्ज भञ्ज् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
अविरल अविरल pos=a,comp=y
पत्त्र पत्त्र pos=n,comp=y
संवृताम् संवृ pos=va,g=f,c=2,n=s,f=part