Original

तमुवाच खगश्रेष्ठं तत्र रोहिणपादपः ।अतिप्रवृद्धः सुमहानापतन्तं मनोजवम् ॥ ३१ ॥

Segmented

तम् उवाच खग-श्रेष्ठम् तत्र रोहिण-पादपः अतिप्रवृद्धः सु महान् आपतन्तम् मनोजवम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
खग खग pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
तत्र तत्र pos=i
रोहिण रोहिण pos=n,comp=y
पादपः पादप pos=n,g=m,c=1,n=s
अतिप्रवृद्धः अतिप्रवृध् pos=va,g=m,c=1,n=s,f=part
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
आपतन्तम् आपत् pos=va,g=m,c=2,n=s,f=part
मनोजवम् मनोजव pos=a,g=m,c=2,n=s