Original

काञ्चनै राजतैश्चैव फलैर्वैडूर्यशाखिनः ।सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान् ॥ ३० ॥

Segmented

काञ्चनै राजतैः च एव फलैः वैडूर्य-शाखिन् सागर-अम्बु-परिक्षिप्तान् भ्राजमानान् महा-द्रुमान्

Analysis

Word Lemma Parse
काञ्चनै काञ्चन pos=a,g=n,c=3,n=p
राजतैः राजत pos=a,g=n,c=3,n=p
pos=i
एव एव pos=i
फलैः फल pos=n,g=n,c=3,n=p
वैडूर्य वैडूर्य pos=n,comp=y
शाखिन् शाखिन् pos=n,g=m,c=1,n=p
सागर सागर pos=n,comp=y
अम्बु अम्बु pos=n,comp=y
परिक्षिप्तान् परिक्षिप् pos=va,g=m,c=2,n=p,f=part
भ्राजमानान् भ्राज् pos=va,g=m,c=2,n=p,f=part
महा महत् pos=a,comp=y
द्रुमान् द्रुम pos=n,g=m,c=2,n=p