Original

ब्रुवाणमेवं गरुडं ब्राह्मणः समभाषत ।निषादी मम भार्येयं निर्गच्छतु मया सह ॥ ३ ॥

Segmented

ब्रुवाणम् एवम् गरुडम् ब्राह्मणः समभाषत निषादी मम भार्या इयम् निर्गच्छतु मया सह

Analysis

Word Lemma Parse
ब्रुवाणम् ब्रू pos=va,g=m,c=2,n=s,f=part
एवम् एवम् pos=i
गरुडम् गरुड pos=n,g=m,c=2,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
समभाषत सम्भाष् pos=v,p=3,n=s,l=lan
निषादी निषादी pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
निर्गच्छतु निर्गम् pos=v,p=3,n=s,l=lot
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i