Original

प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलाङ्कुरान् ।अन्यानतुलरूपाङ्गानुपचक्राम खेचरः ॥ २९ ॥

Segmented

प्रचल-अङ्गान् स तान् दृष्ट्वा मनोरथ-फल-अंकुरान् अन्यान् अतुल-रूप-अङ्गान् उपचक्राम खेचरः

Analysis

Word Lemma Parse
प्रचल प्रचल pos=a,comp=y
अङ्गान् अङ्ग pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
दृष्ट्वा दृश् pos=vi
मनोरथ मनोरथ pos=n,comp=y
फल फल pos=n,comp=y
अंकुरान् अङ्कुर pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
अतुल अतुल pos=a,comp=y
रूप रूप pos=n,comp=y
अङ्गान् अङ्ग pos=n,g=m,c=2,n=p
उपचक्राम उपक्रम् pos=v,p=3,n=s,l=lit
खेचरः खेचर pos=n,g=m,c=1,n=s