Original

ते भीताः समकम्पन्त तस्य पक्षानिलाहताः ।न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः ॥ २८ ॥

Segmented

ते भीताः समकम्पन्त तस्य पक्ष-अनिल-आहताः न नो भञ्ज्याद् इति तदा दिव्याः कनक-शाखिन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
भीताः भी pos=va,g=m,c=1,n=p,f=part
समकम्पन्त संकम्प् pos=v,p=3,n=p,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
पक्ष पक्ष pos=n,comp=y
अनिल अनिल pos=n,comp=y
आहताः आहन् pos=va,g=m,c=1,n=p,f=part
pos=i
नो मद् pos=n,g=,c=2,n=p
भञ्ज्याद् भञ्ज् pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
तदा तदा pos=i
दिव्याः दिव्य pos=a,g=m,c=1,n=p
कनक कनक pos=n,comp=y
शाखिन् शाखिन् pos=n,g=m,c=1,n=p