Original

समुत्पपात चाकाशं तत उच्चैर्विहंगमः ।सोऽलम्बतीर्थमासाद्य देववृक्षानुपागमत् ॥ २७ ॥

Segmented

समुत्पपात च आकाशम् तत उच्चैः विहंगमः सो ऽलम्बतीर्थम् आसाद्य देववृक्षान्

Analysis

Word Lemma Parse
समुत्पपात समुत्पत् pos=v,p=3,n=s,l=lit
pos=i
आकाशम् आकाश pos=n,g=n,c=2,n=s
तत ततस् pos=i
उच्चैः उच्चैस् pos=i
विहंगमः विहंगम pos=n,g=m,c=1,n=s
सो तद् pos=n,g=m,c=1,n=s
ऽलम्बतीर्थम् आसादय् pos=vi
आसाद्य देववृक्ष pos=n,g=m,c=2,n=p
देववृक्षान् उपगम् pos=v,p=3,n=s,l=lun