Original

सूत उवाच ।स तच्छ्रुत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः ।नखेन गजमेकेन कूर्ममेकेन चाक्षिपत् ॥ २६ ॥

Segmented

सूत उवाच स तत् श्रुत्वा पितुः वाक्यम् भीम-वेगः अन्तरिक्ष-गः नखेन गजम् एकेन कूर्मम् एकेन च अक्षिपत्

Analysis

Word Lemma Parse
सूत सूत pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
पितुः पितृ pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
भीम भीम pos=a,comp=y
वेगः वेग pos=n,g=m,c=1,n=s
अन्तरिक्ष अन्तरिक्ष pos=n,comp=y
गः pos=a,g=m,c=1,n=s
नखेन नख pos=n,g=m,c=3,n=s
गजम् गज pos=n,g=m,c=2,n=s
एकेन एक pos=n,g=m,c=3,n=s
कूर्मम् कूर्म pos=n,g=m,c=2,n=s
एकेन एक pos=n,g=m,c=3,n=s
pos=i
अक्षिपत् क्षिप् pos=v,p=3,n=s,l=lan