Original

तावेतौ युद्धसंमत्तौ परस्परजयैषिणौ ।उपयुज्याशु कर्मेदं साधयेप्सितमात्मनः ॥ २५ ॥

Segmented

तौ एतौ युद्ध-संमत्तौ परस्पर-जय-एषिनः उपयुज्य आशु कर्म इदम् साधय ईप्सितम् आत्मनः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
एतौ एतद् pos=n,g=m,c=1,n=d
युद्ध युद्ध pos=n,comp=y
संमत्तौ सम्मद् pos=va,g=m,c=1,n=d,f=part
परस्पर परस्पर pos=n,comp=y
जय जय pos=n,comp=y
एषिनः एषिन् pos=a,g=m,c=1,n=d
उपयुज्य उपयुज् pos=vi
आशु आशु pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
साधय साधय् pos=v,p=2,n=s,l=lot
ईप्सितम् ईप्सय् pos=va,g=n,c=2,n=s,f=part
आत्मनः आत्मन् pos=n,g=m,c=6,n=s