Original

षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः ।कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः ॥ २४ ॥

Segmented

षड् उच्छ्रितो योजनानि गजः तत् द्विगुण-आयतः कूर्मः त्रि-योजन-उत्सेधः दश-योजना-मण्डलः

Analysis

Word Lemma Parse
षड् षष् pos=n,g=n,c=2,n=s
उच्छ्रितो उच्छ्रि pos=va,g=m,c=1,n=s,f=part
योजनानि योजन pos=n,g=n,c=2,n=p
गजः गज pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
द्विगुण द्विगुण pos=a,comp=y
आयतः आयम् pos=va,g=m,c=1,n=s,f=part
कूर्मः कूर्म pos=n,g=m,c=1,n=s
त्रि त्रि pos=n,comp=y
योजन योजन pos=n,comp=y
उत्सेधः उत्सेध pos=n,g=m,c=1,n=s
दश दशन् pos=n,comp=y
योजना योजन pos=n,comp=y
मण्डलः मण्डल pos=n,g=m,c=1,n=s