Original

तं विक्षोभयमाणं तु सरो बहुझषाकुलम् ।कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान् ॥ २३ ॥

Segmented

तम् विक्षोभयमाणम् तु सरो बहु-झष-आकुलम् कूर्मो अपि अभ्युद्यम्-शिराः युद्धाय अभ्येति वीर्यवान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
विक्षोभयमाणम् विक्षोभय् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
सरो सरस् pos=n,g=n,c=2,n=s
बहु बहु pos=a,comp=y
झष झष pos=n,comp=y
आकुलम् आकुल pos=a,g=n,c=2,n=s
कूर्मो कूर्म pos=n,g=m,c=1,n=s
अपि अपि pos=i
अभ्युद्यम् अभ्युद्यम् pos=va,comp=y,f=part
शिराः शिरस् pos=n,g=m,c=1,n=s
युद्धाय युद्ध pos=n,g=n,c=4,n=s
अभ्येति अभी pos=v,p=3,n=s,l=lat
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s