Original

तं दृष्ट्वावेष्टितकरः पतत्येष गजो जलम् ।दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान् ॥ २२ ॥

Segmented

तम् दृष्ट्वा आवेष्टय्-करः पतति एष गजो जलम् दन्त-हस्त-अग्र-लाङ्गूल-पाद-वेगेन वीर्यवान्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
आवेष्टय् आवेष्टय् pos=va,comp=y,f=part
करः कर pos=n,g=m,c=1,n=s
पतति पत् pos=v,p=3,n=s,l=lat
एष एतद् pos=n,g=m,c=1,n=s
गजो गज pos=n,g=m,c=1,n=s
जलम् जल pos=n,g=n,c=2,n=s
दन्त दन्त pos=n,comp=y
हस्त हस्त pos=n,comp=y
अग्र अग्र pos=n,comp=y
लाङ्गूल लाङ्गूल pos=n,comp=y
पाद पाद pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s