Original

तस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः ।उत्थितोऽसौ महाकायः कृत्स्नं संक्षोभयन्सरः ॥ २१ ॥

Segmented

तस्य बृंहय्-शब्देन कूर्मो अपि अन्तः जलेशयः उत्थितो ऽसौ महा-कायः कृत्स्नम् संक्षोभयन् सरः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
बृंहय् बृंहय् pos=va,comp=y,f=part
शब्देन शब्द pos=n,g=m,c=3,n=s
कूर्मो कूर्म pos=n,g=m,c=1,n=s
अपि अपि pos=i
अन्तः अन्तर् pos=i
जलेशयः जलेशय pos=a,g=m,c=1,n=s
उत्थितो उत्था pos=va,g=m,c=1,n=s,f=part
ऽसौ अदस् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s
संक्षोभयन् संक्षोभय् pos=va,g=m,c=1,n=s,f=part
सरः सरस् pos=n,g=n,c=2,n=s