Original

सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ ।तयोरेकतरः श्रीमान्समुपैति महागजः ॥ २० ॥

Segmented

सरसि अस्मिन् महा-कायौ पूर्व-वैर-अनुसारिनः तयोः एकतरः श्रीमान् समुपैति महा-गजः

Analysis

Word Lemma Parse
सरसि सरस् pos=n,g=n,c=7,n=s
अस्मिन् इदम् pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
कायौ काय pos=n,g=m,c=1,n=d
पूर्व पूर्व pos=n,comp=y
वैर वैर pos=n,comp=y
अनुसारिनः अनुसारिन् pos=a,g=m,c=1,n=d
तयोः तद् pos=n,g=m,c=6,n=d
एकतरः एकतर pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
समुपैति समुपे pos=v,p=3,n=s,l=lat
महा महत् pos=a,comp=y
गजः गज pos=n,g=m,c=1,n=s