Original

द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात् ।न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा ॥ २ ॥

Segmented

द्विजोत्तम विनिर्गच्छ तूर्णम् आस्याद् अपावृतात् न हि मे ब्राह्मणो वध्यः पापेषु अपि रतः सदा

Analysis

Word Lemma Parse
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
विनिर्गच्छ विनिर्गम् pos=v,p=2,n=s,l=lot
तूर्णम् तूर्णम् pos=i
आस्याद् आस्य pos=n,g=n,c=5,n=s
अपावृतात् अपावृ pos=va,g=n,c=5,n=s,f=part
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
वध्यः वध् pos=va,g=m,c=1,n=s,f=krtya
पापेषु पाप pos=n,g=n,c=7,n=p
अपि अपि pos=i
रतः रम् pos=va,g=m,c=1,n=s,f=part
सदा सदा pos=i