Original

रोषदोषानुषङ्गेण तिर्यग्योनिगतावपि ।परस्परद्वेषरतौ प्रमाणबलदर्पितौ ॥ १९ ॥

Segmented

रोष-दोष-अनुषङ्गेन तिर्यग्योनि-गतौ अपि परस्पर-द्वेष-रतौ प्रमाण-बल-दर्पितौ

Analysis

Word Lemma Parse
रोष रोष pos=n,comp=y
दोष दोष pos=n,comp=y
अनुषङ्गेन अनुषङ्ग pos=n,g=m,c=3,n=s
तिर्यग्योनि तिर्यग्योनि pos=n,comp=y
गतौ गम् pos=va,g=m,c=1,n=d,f=part
अपि अपि pos=i
परस्पर परस्पर pos=n,comp=y
द्वेष द्वेष pos=n,comp=y
रतौ रम् pos=va,g=m,c=1,n=d,f=part
प्रमाण प्रमाण pos=n,comp=y
बल बल pos=n,comp=y
दर्पितौ दर्पय् pos=va,g=m,c=1,n=d,f=part