Original

एवमन्योन्यशापात्तौ सुप्रतीकविभावसू ।गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ ॥ १८ ॥

Segmented

एवम् अन्योन्य-शापात् तौ सुप्रतीक-विभावसु गज-कच्छपताम् प्राप्तौ अर्थ-अर्थम् मूढ-चेतस्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
अन्योन्य अन्योन्य pos=n,comp=y
शापात् शाप pos=n,g=m,c=5,n=s
तौ तद् pos=n,g=m,c=1,n=d
सुप्रतीक सुप्रतीक pos=n,comp=y
विभावसु विभावसु pos=n,g=m,c=1,n=d
गज गज pos=n,comp=y
कच्छपताम् कच्छपता pos=n,g=f,c=2,n=s
प्राप्तौ प्राप् pos=va,g=m,c=1,n=d,f=part
अर्थ अर्थ pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
मूढ मुह् pos=va,comp=y,f=part
चेतस् चेतस् pos=n,g=m,c=1,n=d