Original

शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत् ।त्वमप्यन्तर्जलचरः कच्छपः संभविष्यसि ॥ १७ ॥

Segmented

शप्तः तु एवम् सुप्रतीको विभावसुम् अथ अब्रवीत् त्वम् अपि अन्तः जलचरः कच्छपः सम्भविष्यसि

Analysis

Word Lemma Parse
शप्तः शप् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
एवम् एवम् pos=i
सुप्रतीको सुप्रतीक pos=n,g=m,c=1,n=s
विभावसुम् विभावसु pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
त्वम् त्वद् pos=n,g=,c=1,n=s
अपि अपि pos=i
अन्तः अन्तर् pos=i
जलचरः जलचर pos=n,g=m,c=1,n=s
कच्छपः कच्छप pos=n,g=m,c=1,n=s
सम्भविष्यसि सम्भू pos=v,p=2,n=s,l=lrt