Original

नियन्तुं न हि शक्यस्त्वं भेदतो धनमिच्छसि ।यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि ॥ १६ ॥

Segmented

नियन्तुम् न हि शक्यः त्वम् भेदतो धनम् इच्छसि यस्मात् तस्मात् सुप्रतीक हस्ति-त्वम् समवाप्स्यसि

Analysis

Word Lemma Parse
नियन्तुम् नियम् pos=vi
pos=i
हि हि pos=i
शक्यः शक्य pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
भेदतो भेद pos=n,g=m,c=5,n=s
धनम् धन pos=n,g=n,c=2,n=s
इच्छसि इष् pos=v,p=2,n=s,l=lat
यस्मात् यद् pos=n,g=n,c=5,n=s
तस्मात् तद् pos=n,g=n,c=5,n=s
सुप्रतीक सुप्रतीक pos=n,g=m,c=8,n=s
हस्ति हस्तिन् pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
समवाप्स्यसि समवाप् pos=v,p=2,n=s,l=lrt