Original

तस्माच्चैव विभागार्थं न प्रशंसन्ति पण्डिताः ।गुरुशास्त्रे निबद्धानामन्योन्यमभिशङ्किनाम् ॥ १५ ॥

Segmented

तस्मात् च एव विभाग-अर्थम् न प्रशंसन्ति पण्डिताः गुरु-शास्त्रे निबद्धानाम् अन्योन्यम् अभिशङ्किनाम्

Analysis

Word Lemma Parse
तस्मात् तद् pos=n,g=n,c=5,n=s
pos=i
एव एव pos=i
विभाग विभाग pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
pos=i
प्रशंसन्ति प्रशंस् pos=v,p=3,n=p,l=lat
पण्डिताः पण्डित pos=n,g=m,c=1,n=p
गुरु गुरु pos=n,comp=y
शास्त्रे शास्त्र pos=n,g=n,c=7,n=s
निबद्धानाम् निबन्ध् pos=va,g=m,c=6,n=p,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
अभिशङ्किनाम् अभिशङ्किन् pos=a,g=m,c=6,n=p