Original

विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ ।भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते ॥ १४ ॥

Segmented

विदित्वा च अपरे भिन्नान् अन्तरेषु पतन्ति अथ भिन्नानाम् अतुलो नाशः क्षिप्रम् एव प्रवर्तते

Analysis

Word Lemma Parse
विदित्वा विद् pos=vi
pos=i
अपरे अपर pos=n,g=m,c=1,n=p
भिन्नान् भिद् pos=va,g=m,c=2,n=p,f=part
अन्तरेषु अन्तर pos=n,g=n,c=7,n=p
पतन्ति पत् pos=v,p=3,n=p,l=lat
अथ अथ pos=i
भिन्नानाम् भिद् pos=va,g=m,c=6,n=p,f=part
अतुलो अतुल pos=a,g=m,c=1,n=s
नाशः नाश pos=n,g=m,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
एव एव pos=i
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat