Original

ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः ।विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः ॥ १३ ॥

Segmented

ततः स्व-अर्थ-परान् मूढान् पृथग् भूतान् स्वकैः धनैः विदित्वा भेदयन्ति एतान् अमित्रा मित्र-रूपिणः

Analysis

Word Lemma Parse
ततः ततस् pos=i
स्व स्व pos=a,comp=y
अर्थ अर्थ pos=n,comp=y
परान् पर pos=n,g=m,c=2,n=p
मूढान् मुह् pos=va,g=m,c=2,n=p,f=part
पृथग् पृथक् pos=i
भूतान् भू pos=va,g=m,c=2,n=p,f=part
स्वकैः स्वक pos=a,g=n,c=3,n=p
धनैः धन pos=n,g=n,c=3,n=p
विदित्वा विद् pos=vi
भेदयन्ति भेदय् pos=v,p=3,n=p,l=lat
एतान् एतद् pos=n,g=m,c=2,n=p
अमित्रा अमित्र pos=n,g=m,c=1,n=p
मित्र मित्र pos=n,comp=y
रूपिणः रूपिन् pos=a,g=m,c=1,n=p