Original

अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः ।विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यदा ।ततो विभक्ता अन्योन्यं नाद्रियन्तेऽर्थमोहिताः ॥ १२ ॥

Segmented

अथ अब्रवीत् च तम् भ्राता सुप्रतीकम् विभावसुः विभागम् बहवो मोहात् कर्तुम् इच्छन्ति नित्यदा ततो विभक्ता अन्योन्यम् न आद्रियन्ते अर्थ-मोहिताः

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
pos=i
तम् तद् pos=n,g=m,c=2,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
सुप्रतीकम् सुप्रतीक pos=n,g=m,c=2,n=s
विभावसुः विभावसु pos=n,g=m,c=1,n=s
विभागम् विभाग pos=n,g=m,c=2,n=s
बहवो बहु pos=a,g=m,c=1,n=p
मोहात् मोह pos=n,g=m,c=5,n=s
कर्तुम् कृ pos=vi
इच्छन्ति इष् pos=v,p=3,n=p,l=lat
नित्यदा नित्यदा pos=i
ततो ततस् pos=i
विभक्ता विभज् pos=va,g=m,c=1,n=p,f=part
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
pos=i
आद्रियन्ते आदृ pos=v,p=3,n=p,l=lat
अर्थ अर्थ pos=n,comp=y
मोहिताः मोहय् pos=va,g=m,c=1,n=p,f=part