Original

स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः ।विभागं कीर्तयत्येव सुप्रतीकोऽथ नित्यशः ॥ ११ ॥

Segmented

स न इच्छति धनम् भ्रात्रा सह एकस्थम् महा-मुनिः विभागम् कीर्तयति एव सुप्रतीको ऽथ नित्यशः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
इच्छति इष् pos=v,p=3,n=s,l=lat
धनम् धन pos=n,g=n,c=2,n=s
भ्रात्रा भ्रातृ pos=n,g=m,c=3,n=s
सह सह pos=i
एकस्थम् एकस्थ pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
विभागम् विभाग pos=n,g=m,c=2,n=s
कीर्तयति कीर्तय् pos=v,p=3,n=s,l=lat
एव एव pos=i
सुप्रतीको सुप्रतीक pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
नित्यशः नित्यशस् pos=i