Original

कश्यप उवाच ।आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम् ।भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः ॥ १० ॥

Segmented

कश्यप उवाच आसीद् विभावसुः नाम महा-ऋषिः कोपनो भृशम् भ्राता तस्य अनुजः च आसीत् सुप्रतीको महा-तपाः

Analysis

Word Lemma Parse
कश्यप कश्यप pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
आसीद् अस् pos=v,p=3,n=s,l=lan
विभावसुः विभावसु pos=n,g=m,c=1,n=s
नाम नाम pos=i
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
कोपनो कोपन pos=a,g=m,c=1,n=s
भृशम् भृशम् pos=i
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अनुजः अनुज pos=n,g=m,c=1,n=s
pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
सुप्रतीको सुप्रतीक pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s